Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 73
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
ये पि॒तरो॑वधूद॒र्शा इ॒मं व॑ह॒तुमाग॑मन्। ते अ॒स्यै व॒ध्वै॒ संप॑त्न्यै प्र॒जाव॒च्छर्म॑यच्छन्तु ॥
स्वर सहित पद पाठये । पि॒तर॑: । व॒धू॒ऽद॒र्शा: । इ॒मम् । व॒ह॒तुम् । आ । अग॑मन् । ते । अ॒स्यै । व॒ध्वै । सम्ऽप॑त्न्यै । प्र॒जाऽव॑त् । शर्म॑ । य॒च्छ॒न्तु॒ ॥२.७३॥
स्वर रहित मन्त्र
ये पितरोवधूदर्शा इमं वहतुमागमन्। ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्मयच्छन्तु ॥
स्वर रहित पद पाठये । पितर: । वधूऽदर्शा: । इमम् । वहतुम् । आ । अगमन् । ते । अस्यै । वध्वै । सम्ऽपत्न्यै । प्रजाऽवत् । शर्म । यच्छन्तु ॥२.७३॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 73
Translation -
May those our fathers, grand-fathers who desirous to see the bride come to this bridal pomp wish and bless this good bride, and good wife with the happiness accompanied by progeny.