Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 37
सूक्त - आत्मा
देवता - भुरिक् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
संपि॑तरा॒वृत्वि॑ये सृजेथां मा॒ता पि॒ता च॒ रेत॑सो भवाथः। मर्य॑ इव॒ योषा॒मधि॑रोहयैनां प्र॒जां कृ॑ण्वाथामि॒ह पु॑ष्यतं र॒यिम् ॥
स्वर सहित पद पाठसम् । पि॒त॒रौ॒ । ऋत्वि॑ये॒ इति॑ । सृ॒जे॒था॒म् । मा॒ता । पि॒ता । च॒ । रेत॑स: । भ॒वा॒थ॒: ।मर्य॑:ऽइव । योषा॑म् । अधि॑ । रो॒ह॒य॒ । ए॒ना॒म् प्र॒ऽजाम् । कृ॒ण्वा॒था॒म् । इ॒ह । पु॒ष्य॒त॒म् । र॒यिम् ॥२.३७॥
स्वर रहित मन्त्र
संपितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः। मर्य इव योषामधिरोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥
स्वर रहित पद पाठसम् । पितरौ । ऋत्विये इति । सृजेथाम् । माता । पिता । च । रेतस: । भवाथ: ।मर्य:ऽइव । योषाम् । अधि । रोहय । एनाम् प्रऽजाम् । कृण्वाथाम् । इह । पुष्यतम् । रयिम् ॥२.३७॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 37
Translation -
O women and men, you are the protector of children so you produce good progeny observing the rules of timely impregnation. You are to be mothers and fathers, so you the procedure of timely impregnation in mixing your semen’s through cohabitation. O man! you as the husband of this woman like the other husband who have wives promote her position with progeny and you both procreate children in this house-hold life, bring up them and acquire wealth with perseverance.