अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 10
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदासुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऐन॑मिन्द्रि॒यंग॑च्छतीन्द्रि॒यवा॑न्भवति ॥
स्वर सहित पद पाठआ । ए॒न॒म् । इ॒न्द्रि॒यम् । ग॒च्छ॒ति॒ । इ॒न्द्रि॒यऽवा॑न् । भ॒व॒ति॒ ॥१०.१०॥
स्वर रहित मन्त्र
ऐनमिन्द्रियंगच्छतीन्द्रियवान्भवति ॥
स्वर रहित पद पाठआ । एनम् । इन्द्रियम् । गच्छति । इन्द्रियऽवान् । भवति ॥१०.१०॥
अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 10
Translation -
To him goes the power of Indra and he becomes mighty power.