Loading...
अथर्ववेद > काण्ड 15 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 10
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदासुरी गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    ऐन॑मिन्द्रि॒यंग॑च्छतीन्द्रि॒यवा॑न्भवति ॥

    स्वर सहित पद पाठ

    आ । ए॒न॒म् । इ॒न्द्रि॒यम् । ग॒च्छ॒ति॒ । इ॒न्द्रि॒यऽवा॑न् । भ॒व॒ति॒ ॥१०.१०॥


    स्वर रहित मन्त्र

    ऐनमिन्द्रियंगच्छतीन्द्रियवान्भवति ॥

    स्वर रहित पद पाठ

    आ । एनम् । इन्द्रियम् । गच्छति । इन्द्रियऽवान् । भवति ॥१०.१०॥

    अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 10
    Top