अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा प्राजापत्या पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अतो॒ वै ब्रह्म॑च क्ष॒त्रं चोद॑तिष्ठतां॒ ते अ॑ब्रूतां॒ कं प्र वि॑शा॒वेति॑ ॥
स्वर सहित पद पाठअत॑: । वै । ब्रह्म॑ । च॒ । क्ष॒त्रम् । च॒ । उत् । अ॒ति॒ष्ठ॒ता॒म् । ते इति॑ । अ॒ब्रू॒ता॒म् । कम् । प्र । वि॒शा॒य॒ । इति॑ ॥१०.३॥
स्वर रहित मन्त्र
अतो वै ब्रह्मच क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥
स्वर रहित पद पाठअत: । वै । ब्रह्म । च । क्षत्रम् । च । उत् । अतिष्ठताम् । ते इति । अब्रूताम् । कम् । प्र । विशाय । इति ॥१०.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 3
Translation -
From this (Vratya or act) spring up knowledge and the Administrative power. Both these say, whom should we enter into ?