अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ तृ॒तीयो॑ऽपा॒नः सामा॑वा॒स्या ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । तृ॒तीय॑: । अ॒पा॒न:। सा । अ॒मा॒ऽवा॒स्या᳡ ॥१६.३॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य तृतीयोऽपानः सामावास्या ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । तृतीय: । अपान:। सा । अमाऽवास्या ॥१६.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 3
Translation -
That which is the third Apana of that vratya is Amavasya, the New Moon.