अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ चतु॒र्थोऽपा॒नः सा श्र॒द्धा ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । च॒तु॒र्थ: । अ॒पा॒न: । सा । श्र॒ध्दा ॥१६.४॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य चतुर्थोऽपानः सा श्रद्धा ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । चतुर्थ: । अपान: । सा । श्रध्दा ॥१६.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 4
Translation -
That which is the fourth Apana of that vratya is faith.