अथर्ववेद - काण्ड 15/ सूक्त 16/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ पञ्च॒मोऽपा॒नः सा दी॒क्षा ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प॒ञ्च॒म: । अ॒पा॒न: । सा । दी॒क्षा ॥१६.५॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य पञ्चमोऽपानः सा दीक्षा ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । पञ्चम: । अपान: । सा । दीक्षा ॥१६.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 16; मन्त्र » 5
Translation -
That which is the fifth Apana of that Vratya is consecration.