Loading...
अथर्ववेद > काण्ड 15 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 12
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदा प्राजापत्या जगती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    शा॑र॒दावे॑नं॒मासा॒वुदी॑च्या दि॒शो गो॑पायतः श्यै॒तं च॑ नौध॒सं चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥

    स्वर सहित पद पाठ

    शा॒र॒दौ। ए॒न॒म् । मासौ॑ । उदी॑च्या: । दि॒श: । गो॒पा॒य॒त॒: । श्यै॒तम् । च॒ । नौ॒ध॒सम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.१२॥


    स्वर रहित मन्त्र

    शारदावेनंमासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद॥

    स्वर रहित पद पाठ

    शारदौ। एनम् । मासौ । उदीच्या: । दिश: । गोपायत: । श्यैतम् । च । नौधसम् । च । अनु । तिष्ठत: । य: । एवम् । वेद ॥४.१२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 12
    Top