Loading...
अथर्ववेद > काण्ड 15 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 6
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची जगती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    ग्रैष्मा॑वेनं॒मासौ॒ दक्षि॑णाया दि॒शो गो॑पायतो यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं चानु॑ तिष्ठतो॒ यए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    ग्रैष्मौ॑ । ए॒न॒म् । मासौ॑ । दक्षि॑णाया: । दि॒श: । गो॒पा॒य॒त॒: । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.६॥


    स्वर रहित मन्त्र

    ग्रैष्मावेनंमासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो यएवं वेद ॥

    स्वर रहित पद पाठ

    ग्रैष्मौ । एनम् । मासौ । दक्षिणाया: । दिश: । गोपायत: । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च । अनु । तिष्ठत: । य: । एवम् । वेद ॥४.६॥

    अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 6
    Top