अथर्ववेद - काण्ड 15/ सूक्त 4/ मन्त्र 15
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदार्ची पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
है॑म॒नावे॑नं॒मासौ॑ ध्रु॒वाया॑ दि॒शो गो॑पायतो॒ भूमि॑श्चा॒ग्निश्चानु॑ तिष्ठतो॒ य ए॒वं वेद॑॥
स्वर सहित पद पाठहै॒म॒नौ । ए॒न॒म् । मासौ॑ । ध्रु॒वाया॑: । दि॒श: । गो॒पा॒य॒त॒: । भूमि॑: । च॒ । अग्नि॑: । च॒ । अनु॑ । ति॒ष्ठ॒त॒: । य: । ए॒वम् । वेद॑ ॥४.१५॥
स्वर रहित मन्त्र
हैमनावेनंमासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद॥
स्वर रहित पद पाठहैमनौ । एनम् । मासौ । ध्रुवाया: । दिश: । गोपायत: । भूमि: । च । अग्नि: । च । अनु । तिष्ठत: । य: । एवम् । वेद ॥४.१५॥
अथर्ववेद - काण्ड » 15; सूक्त » 4; मन्त्र » 15
Translation -
From the region below two months of winter protect and the earth and the fire superintend him who possesses the knowledge of this.