अथर्ववेद - काण्ड 19/ सूक्त 31/ मन्त्र 14
सूक्त - सविता
देवता - औदुम्बरमणिः
छन्दः - विराडास्तारपङ्क्तिः
सूक्तम् - औदुम्बरमणि सूक्त
अ॒यमौदु॑म्बरो म॒णिर्वी॒रो वी॒राय॑ बध्यते। स नः॑ स॒निं मधु॑मतीं कृणोतु र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑च्छात् ॥
स्वर सहित पद पाठअ॒यम्। औदु॑म्बरः। म॒णि। वी॒रः। वी॒राय॑। ब॒ध्य॒ते॒। सः। नः॒। स॒निम्। मधु॑ऽमतीम्। कृ॒णो॒तु॒। र॒यिम्। च॒। नः॒। सर्व॑ऽवीरम्। नि। य॒च्छा॒त् ॥३१.१४॥
स्वर रहित मन्त्र
अयमौदुम्बरो मणिर्वीरो वीराय बध्यते। स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यच्छात् ॥
स्वर रहित पद पाठअयम्। औदुम्बरः। मणि। वीरः। वीराय। बध्यते। सः। नः। सनिम्। मधुऽमतीम्। कृणोतु। रयिम्। च। नः। सर्वऽवीरम्। नि। यच्छात् ॥३१.१४॥
अथर्ववेद - काण्ड » 19; सूक्त » 31; मन्त्र » 14
Translation -
This nice Udumbar is the source of increasing strength and so it is held for the purpose of daring performance. Let it make my grains sweet and give us the wealth blessed with progeny.