Sidebar
अथर्ववेद - काण्ड 19/ सूक्त 40/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - बृहस्पतिः, विश्वे देवाः
छन्दः - पुरःककुम्मत्युपरिष्टाद्बृहती
सूक्तम् - मेधा सूक्त
मा न॑ आपो मे॒धां मा ब्रह्म॒ प्र म॑थिष्टन। सु॑ष्य॒दा यू॒यं स्य॑न्दध्व॒मुप॑हूतो॒ऽहं सु॒मेधा॑ वर्च॒स्वी ॥
स्वर सहित पद पाठमा। नः॒। आपः॑। मे॒धाम्। मा। ब्रह्म॑। प्र। म॒थि॒ष्ट॒न॒। सु॒ऽस्य॒दाः। यू॒यम्। स्य॒न्द॒ध्व॒म्। उप॑ऽहूतः। अ॒हम्। सु॒ऽमे॑धाः। व॒र्च॒स्वी ॥४०.२॥
स्वर रहित मन्त्र
मा न आपो मेधां मा ब्रह्म प्र मथिष्टन। सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥
स्वर रहित पद पाठमा। नः। आपः। मेधाम्। मा। ब्रह्म। प्र। मथिष्टन। सुऽस्यदाः। यूयम्। स्यन्दध्वम्। उपऽहूतः। अहम्। सुऽमेधाः। वर्चस्वी ॥४०.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 40; मन्त्र » 2
Translation -
May Brihaspati, the teacher accompanied by all other men of enlightenment fill up that lack which I have in my spirit, which in voice and due to which the speech has approached to anger vehment.