अथर्ववेद - काण्ड 19/ सूक्त 44/ मन्त्र 3
आञ्ज॑नं पृथि॒व्यां जा॒तं भ॒द्रं पु॑रुष॒जीव॑नम्। कृ॒णोत्वप्र॑मायुकं॒ रथ॑जूति॒मना॑गसम् ॥
स्वर सहित पद पाठआ॒ऽअञ्ज॑नम्। पृ॒थि॒व्याम्। जा॒तम्। भ॒द्रम्। पु॒रु॒ष॒ऽजीव॑नम्। कृ॒णोतु॑। अप्र॑ऽमायुकम्। रथ॑ऽजूतिम्। अना॑गसम् ॥४४.३॥
स्वर रहित मन्त्र
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम्। कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥
स्वर रहित पद पाठआऽअञ्जनम्। पृथिव्याम्। जातम्। भद्रम्। पुरुषऽजीवनम्। कृणोतु। अप्रऽमायुकम्। रथऽजूतिम्। अनागसम् ॥४४.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 44; मन्त्र » 3
Translation -
O man, let this ointment drive out from your frame that which is known as Jaundice, the feverish heat, the shooting pain that rends the limbs and all other diseases.