अथर्ववेद - काण्ड 19/ सूक्त 44/ मन्त्र 7
वी॒दं मध्य॒मवा॑सृपद्रक्षो॒हामी॑व॒चात॑नः। अमी॑वाः॒ सर्वा॑श्चा॒तय॑न्ना॒शय॑दभि॒भा इ॒तः ॥
स्वर सहित पद पाठवि। इ॒दम्। मध्य॑म्। अव॑। अ॒सृ॒प॒त्। र॒क्षः॒ऽहा। अ॒मी॒व॒ऽचात॑नः। अमी॑वाः। सर्वाः॑। चा॒तय॑त्। ना॒शय॑त्। अ॒भि॒ऽभाः। इ॒तः ॥४४.७॥
स्वर रहित मन्त्र
वीदं मध्यमवासृपद्रक्षोहामीवचातनः। अमीवाः सर्वाश्चातयन्नाशयदभिभा इतः ॥
स्वर रहित पद पाठवि। इदम्। मध्यम्। अव। असृपत्। रक्षःऽहा। अमीवऽचातनः। अमीवाः। सर्वाः। चातयत्। नाशयत्। अभिऽभाः। इतः ॥४४.७॥
अथर्ववेद - काण्ड » 19; सूक्त » 44; मन्त्र » 7
Translation -
Let this wondrous ointment protect me, who assumes three Organ groups : eyes, ears and nose from all sides. All these medicines which arc applied externally and which are available from mountaing do not surpass It.