अथर्ववेद - काण्ड 20/ सूक्त 11/ मन्त्र 7
यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः। वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभिः॑ क॒वयो॑ गृणन्ति ॥
स्वर सहित पद पाठयु॒धा । इन्द्र॑: । म॒हा । वरि॑व: । च॒का॒र॒ । दे॒वेभ्य॑: । सत्ऽप॑ति: । च॒र्ष॒णि॒ऽप्रा: ॥ वि॒वस्व॑त: । सद॑ने । अ॒स्य॒ । तानि॑ । विप्रा॑: । उ॒क्थेभि॑: । क॒वय॑: । गृ॒ण॒न्ति॒ ॥११.७॥
स्वर रहित मन्त्र
युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः। विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥
स्वर रहित पद पाठयुधा । इन्द्र: । महा । वरिव: । चकार । देवेभ्य: । सत्ऽपति: । चर्षणिऽप्रा: ॥ विवस्वत: । सदने । अस्य । तानि । विप्रा: । उक्थेभि: । कवय: । गृणन्ति ॥११.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 11; मन्त्र » 7
Translation -
This mighty fire which is the preserver of existing things and the protector seeing creatures with its all pervading might gives-excellent power to the wondrous natural forces. These functions of the fire in the place of sun ate praised by the learned with praising songs.