Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 3
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    तमी॑मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः। यो अस्कृ॑धोयुर॒जरः॒ स्वर्वा॒न्तमा भ॑र हरिवो माद॒यध्यै॑ ॥

    स्वर सहित पद पाठ

    तम् । ई॒म॒हे॒ । इन्द्र॑म् । अ॒स्य॒ । रा॒य: । पु॒रु॒ऽवीर॑स्य । नृ॒वत॑: । पु॒रु॒ऽक्षो: ॥ य: । अस्कृ॑धोयु: । अ॒जर॑: । स्व॑:ऽवान् । तम् । आ । भ॒र॒ । ह॒रि॒ऽव॒: । मा॒द॒यध्यै॑ ॥३६.३॥


    स्वर रहित मन्त्र

    तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः। यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥

    स्वर रहित पद पाठ

    तम् । ईमहे । इन्द्रम् । अस्य । राय: । पुरुऽवीरस्य । नृवत: । पुरुऽक्षो: ॥ य: । अस्कृधोयु: । अजर: । स्व:ऽवान् । तम् । आ । भर । हरिऽव: । मादयध्यै ॥३६.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 3

    Translation -
    We, for obtaining this wealth full of grain, enriched with many heroes and men ask Indra, the Almighty God who is exalted, ever mature and the master of luminous worlds. O man of swift understanding you, for attaining satisfaction attain him.

    इस भाष्य को एडिट करें
    Top