Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 9
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक्। धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा॑ अजुर्य दयसे॒ वि मा॒याः ॥

    स्वर सहित पद पाठ

    भुव॑: । जन॑स्य । दि॒व्यस्य॑ । राजा॑ । पार्थि॑वस्य । जग॑त: । त्वे॒ष॒ऽसं॒दक् ॥ धि॒ष्व । वज्र॑म् । दक्षि॑णे । इ॒न्द्र॒ । हस्ते॑ । विश्वा॑: । अ॒जु॒र्य॒ । द॒य॒से॒ । वि । मा॒या: ॥३६.९॥


    स्वर रहित मन्त्र

    भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्। धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥

    स्वर रहित पद पाठ

    भुव: । जनस्य । दिव्यस्य । राजा । पार्थिवस्य । जगत: । त्वेषऽसंदक् ॥ धिष्व । वज्रम् । दक्षिणे । इन्द्र । हस्ते । विश्वा: । अजुर्य । दयसे । वि । माया: ॥३६.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 9

    Translation -
    O Unending Almighty God, you are sharp-sighted and you become the master of the man and the world celestial and earthly. O Lord, please give energy (Vajra) in my right hand, give all kinds of wisdom to me.

    इस भाष्य को एडिट करें
    Top