Loading...
अथर्ववेद > काण्ड 20 > सूक्त 49

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 49/ मन्त्र 1
    सूक्त - खिलः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-४९

    यच्छ॒क्रा वाच॒मारु॑हन्न॒न्तरि॑क्षं सिषासथः। सं दे॒वा अ॑मद॒न्वृषा॑ ॥

    स्वर सहित पद पाठ

    यत् । श॒क्रा: । वाच॒म् । आरु॑हन् । अ॒न्तरि॑क्षम् । सिषासथ: ॥ सम् । दे॒वा: । अ॑म॒दन् । वृषा॑ ॥४९.१॥


    स्वर रहित मन्त्र

    यच्छक्रा वाचमारुहन्नन्तरिक्षं सिषासथः। सं देवा अमदन्वृषा ॥

    स्वर रहित पद पाठ

    यत् । शक्रा: । वाचम् । आरुहन् । अन्तरिक्षम् । सिषासथ: ॥ सम् । देवा: । अमदन् । वृषा ॥४९.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 49; मन्त्र » 1

    Translation -
    When the men endowed with spiritual power mount on the vedic speech or the syllabus Aum enter the internal space within their hearts. The vital airs and Vrisha, the soul enjoy pleasure.

    इस भाष्य को एडिट करें
    Top