अथर्ववेद - काण्ड 20/ सूक्त 49/ मन्त्र 6
तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये। येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥
स्वर सहित पद पाठतत् । त्वा॒ । या॒मि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ । पू॒र्वऽचि॑त्तये ॥ येन॑ । यति॑ऽभ्य: । भृग॑वे । धने॑ । हि॒ते । येन॑ । प्रस्क॑ण्वम् । आवि॑थ ॥४९.६॥
स्वर रहित मन्त्र
तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये। येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥
स्वर रहित पद पाठतत् । त्वा । यामि । सुऽवीर्यम् । तत् । ब्रह्म । पूर्वऽचित्तये ॥ येन । यतिऽभ्य: । भृगवे । धने । हिते । येन । प्रस्कण्वम् । आविथ ॥४९.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 49; मन्त्र » 6
Translation -
O Almighty God, I far the remembrance of previous birth’s activities ask you for that favor and that knowledge through which you establish the man of austerity and him who has observed strict discipline of Yoga in the internally conceded spiritual wealth and through which protect the man who possessed inexhaustible knowledge.