अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 49/ मन्त्र 1
यच्छ॒क्रा वाच॒मारु॑हन्न॒न्तरि॑क्षं सिषासथः। सं दे॒वा अ॑मद॒न्वृषा॑ ॥
स्वर सहित पद पाठयत् । श॒क्रा: । वाच॒म् । आरु॑हन् । अ॒न्तरि॑क्षम् । सिषासथ: ॥ सम् । दे॒वा: । अ॑म॒दन् । वृषा॑ ॥४९.१॥
स्वर रहित मन्त्र
यच्छक्रा वाचमारुहन्नन्तरिक्षं सिषासथः। सं देवा अमदन्वृषा ॥
स्वर रहित पद पाठयत् । शक्रा: । वाचम् । आरुहन् । अन्तरिक्षम् । सिषासथ: ॥ सम् । देवा: । अमदन् । वृषा ॥४९.१॥
भाष्य भाग
हिन्दी (1)
विषय
ईश्वर की उपासना का उपदेश।
पदार्थ
(यत्) जब (वृषा) बलवान् परमेश्वर (सिषासथः) दान की इच्छा करनेवाला [हुआ], [नव] (शक्राः) समर्थ (देवाः) विद्वानों ने (वाचम्) वाणी [वेदवाणी] को (अन्तरिक्षम्) हृदय आकाश में (आरुहन्) बोया और (सम्) ठीक रीति से (अमदन्) आनन्द पाया ॥१॥
भावार्थ
परमात्मा की दी हुई वेदवाणी को पाकर विद्वान् लोग समर्थ होकर आनन्द पावें ॥१॥
टिप्पणी
[सूचना−मन्त्र १-३ ऋग्वेद आदि अन्य वेदों में नहीं है, और इनका पदपाठ भी गवर्नमेन्ट बुकडिपो बम्बई के पुस्तक में नहीं है, आगे सूचना−सूक्त ४८ मन्र १-३ देखो ॥]सूचना−पं० सेवकलाल कृष्णदास परिशोधित संहिता में इस मन्त्र का यह पाठ है−यच्छ॒क्रं वाच॒ आरु॑हन्न॒न्तरि॑क्षं॒ सिषा॑सतीः। सं दे॒वो अ॑मद॒द् वृषा॑ ॥१॥ (यत्) जब (अन्तरिक्षम्) हृदय आकाश को (सिषासतीः) सेवने की इच्छा करती हुई (वाचः) वाणियाँ (शक्रम्) समर्थ [जीव] को (आरुहन्) प्रकट हुई, [तब] (देवः) विजय चाहनेवाले (वृषा) बलवान् पुरुष ने (सम्) ठीक-ठीक (अमदत्) आनन्द पाया ॥१॥जब मनुष्य हृदय के भाव प्रकट करने के लिये परमेश्वरनियम से बोलने की शक्ति पाता है, तब वह व्यवहारों की सिद्धि करके सुखी होता है ॥१॥ १−(यत्) यदा (शक्राः) समर्थाः (वाचः) वाणीम् (आरुहन्) बीजवत् स्थापितवन्तः (अन्तरिक्षम्) हृदयाकाशं प्रति (सिषासथः) शीङ्शपिरुगमि०। उ० ३।११३। षणु दाने-सनि अथप्रत्ययः। दानेच्छुकः-आसीत् इति शेषः (सम्) सम्यक् (देवाः) विद्वांसः (अमदन्) आनन्दं प्राप्नुवन् (वृषा) बलिष्ठः परमेश्वरः ॥ १−(यत्) यदा (शक्रम्) समर्थजीवम् (वाचः) वाण्यः (आरुहन्) प्रादुरभवन् (अन्तरिक्षम्) हृदयाकाशम् (सिषासतीः) षण सम्भक्तौ, सन्, शतृ, ङीप्। सेवितुमिच्छन्त्यः (सम्) सम्यक् (देवः) विजिगीषुः (अमदत्) हर्षं प्राप्नोत् (वृषा) बलवान् पुरुषः ॥
इंग्लिश (1)
Subject
Indra Devata
Meaning
When veteran saints and sages of firm conviction and dedicated will rise on the wings of vision and imagination and send up their voice of divine adoration in space, the divinities rejoice with them and the lord omnificent sends down showers of bliss.
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
[सूचना−मन्त्र १-३ ऋग्वेद आदि अन्य वेदों में नहीं है, और इनका पदपाठ भी गवर्नमेन्ट बुकडिपो बम्बई के पुस्तक में नहीं है, आगे सूचना−सूक्त ४८ मन्र १-३ देखो ॥]सूचना−पं० सेवकलाल कृष्णदास परिशोधित संहिता में इस मन्त्र का यह पाठ है−यच्छ॒क्रं वाच॒ आरु॑हन्न॒न्तरि॑क्षं॒ सिषा॑सतीः। सं दे॒वो अ॑मद॒द् वृषा॑ ॥१॥ (यत्) जब (अन्तरिक्षम्) हृदय आकाश को (सिषासतीः) सेवने की इच्छा करती हुई (वाचः) वाणियाँ (शक्रम्) समर्थ [जीव] को (आरुहन्) प्रकट हुई, [तब] (देवः) विजय चाहनेवाले (वृषा) बलवान् पुरुष ने (सम्) ठीक-ठीक (अमदत्) आनन्द पाया ॥१॥जब मनुष्य हृदय के भाव प्रकट करने के लिये परमेश्वरनियम से बोलने की शक्ति पाता है, तब वह व्यवहारों की सिद्धि करके सुखी होता है ॥१॥ १−(यत्) यदा (शक्राः) समर्थाः (वाचः) वाणीम् (आरुहन्) बीजवत् स्थापितवन्तः (अन्तरिक्षम्) हृदयाकाशं प्रति (सिषासथः) शीङ्शपिरुगमि०। उ० ३।११३। षणु दाने-सनि अथप्रत्ययः। दानेच्छुकः-आसीत् इति शेषः (सम्) सम्यक् (देवाः) विद्वांसः (अमदन्) आनन्दं प्राप्नुवन् (वृषा) बलिष्ठः परमेश्वरः ॥ १−(यत्) यदा (शक्रम्) समर्थजीवम् (वाचः) वाण्यः (आरुहन्) प्रादुरभवन् (अन्तरिक्षम्) हृदयाकाशम् (सिषासतीः) षण सम्भक्तौ, सन्, शतृ, ङीप्। सेवितुमिच्छन्त्यः (सम्) सम्यक् (देवः) विजिगीषुः (अमदत्) हर्षं प्राप्नोत् (वृषा) बलवान् पुरुषः ॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal