Loading...
अथर्ववेद > काण्ड 20 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 1
    सूक्त - विश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-६

    इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे। स पा॑हि॒ मध्वो॒ अन्ध॑सः ॥

    स्वर सहित पद पाठ

    इन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ । स: । पा॒हि॒ । मध्व॑: । अन्ध॑स: ॥६.१॥


    स्वर रहित मन्त्र

    इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे। स पाहि मध्वो अन्धसः ॥

    स्वर रहित पद पाठ

    इन्द्र । त्वा । वृषभम् । वयम् । सुते । सोमे । हवामहे । स: । पाहि । मध्व: । अन्धस: ॥६.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 1
    Top