अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 5
द॑धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम्। तव॑ द्यु॒क्षास॒ इन्द॑वः ॥
स्वर सहित पद पाठद॒धि॒ष्व । ज॒ठरे॑ । सु॒तम् । सोम॑म् । इ॒न्द्र॒ । वरे॑ण्यम् । तव॑ । द्यु॒क्षास॑: । इन्द॑व: ॥६.५॥
स्वर रहित मन्त्र
दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम्। तव द्युक्षास इन्दवः ॥
स्वर रहित पद पाठदधिष्व । जठरे । सुतम् । सोमम् । इन्द्र । वरेण्यम् । तव । द्युक्षास: । इन्दव: ॥६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 5
Translation -
O Almighty God, you, in the period of dissolution take into your belly, the all-devouring power (material cause) this born, and excellent world. All the luminous and powerful worlds are yours.