अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 4
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते। क्षयं॑ च॒न्द्रास॒ इन्द॑वः ॥
स्वर सहित पद पाठइन्द्र॑ । सोमा॑: । सु॒ता: । इ॒मे । तव॑ । प्र । य॒न्ति॒ । स॒त्ऽप॒ते॒ ॥ क्षय॑म् । च॒न्द्रास॑: । इन्द॑व: ॥६.४॥
स्वर रहित मन्त्र
इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते। क्षयं चन्द्रास इन्दवः ॥
स्वर रहित पद पाठइन्द्र । सोमा: । सुता: । इमे । तव । प्र । यन्ति । सत्ऽपते ॥ क्षयम् । चन्द्रास: । इन्दव: ॥६.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 4
Translation -
O ruler, you are the guard of good men and good qualities. These born mystics who are happy with ecstasy and have attained superpowers attain your shelter.