अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 7
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - उष्णिग्बृहतीगर्भा पथ्यापङ्क्तिः
सूक्तम् - दीर्घायुप्राप्ति सूक्त
ज॒रायै॑ त्वा॒ परि॑ ददामि ज॒रायै॒ नि धु॑वामि त्वा। ज॒रा त्वा॑ भ॒द्रा ने॑ष्ट॒ व्य॒१॒॑न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥
स्वर सहित पद पाठज॒रायै॑ । त्वा॒ । परि॑ । द॒दा॒मि॒ । ज॒रायै॑ । नि । धु॒वा॒मि॒ । त्वा॒ । ज॒रा । त्वा॒ । भ॒द्रा । ने॒ष्ट॒ । वि । अ॒न्ये । य॒न्तु॒ । मृ॒त्यव॑: । यान् । आ॒हु: । इत॑रान् । श॒तम् ॥११.७॥
स्वर रहित मन्त्र
जरायै त्वा परि ददामि जरायै नि धुवामि त्वा। जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यानाहुरितरान्छतम् ॥
स्वर रहित पद पाठजरायै । त्वा । परि । ददामि । जरायै । नि । धुवामि । त्वा । जरा । त्वा । भद्रा । नेष्ट । वि । अन्ये । यन्तु । मृत्यव: । यान् । आहु: । इतरान् । शतम् ॥११.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 7
Translation -
I give you over to old age and make you strong to attain old age. Let old age bring you happiness. Let pass away from you all other mortalities of which people count a hundred.