Loading...
अथर्ववेद > काण्ड 3 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 1
    सूक्त - अथर्वा देवता - इन्द्रः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - वाणिज्य

    इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ ऐतु॑ पुरए॒ता नो॑ अस्तु। नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म् ॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । अ॒हम् । व॒णिज॑म् । चो॒द॒या॒मि॒ । स: । न॒: । आ । ए॒तु॒ । पु॒र॒:ऽए॒ता । न॒: । अ॒स्तु॒ । नु॒दन् । अरा॑तिम् । प॒रि॒ऽप॒न्थिन॑म् । मृ॒गम् । स: । ई॒शा॑न: । ध॒न॒ऽदा: । अ॒स्तु॒ । मह्य॑म् ॥१५.१॥


    स्वर रहित मन्त्र

    इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु। नुदन्नरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥

    स्वर रहित पद पाठ

    इन्द्रम् । अहम् । वणिजम् । चोदयामि । स: । न: । आ । एतु । पुर:ऽएता । न: । अस्तु । नुदन् । अरातिम् । परिऽपन्थिनम् । मृगम् । स: । ईशान: । धनऽदा: । अस्तु । मह्यम् ॥१५.१॥

    अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 1

    Translation -
    I encourage the rich businessman, may he approach us and be our guide and leader, May he chastising ill-will, anti-business rober and having Control over others, be giver of riches for us.

    इस भाष्य को एडिट करें
    Top