अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 7
उप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः। स नः॑ प्र॒जास्वा॒त्मसु॒ गोषु॑ प्रा॒णेषु॑ जागृहि ॥
स्वर सहित पद पाठउप॑ । त्वा॒ । नम॑सा । व॒यम् । होत॑: । वै॒श्वा॒न॒र । स्तु॒म: । स: । न॒: । प्र॒ऽजासु॑ । आ॒त्मऽसु॑ । गोषु॑ । प्रा॒णेषु॑ । जा॒गृ॒हि॒ ॥१५.७॥
स्वर रहित मन्त्र
उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः। स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥
स्वर रहित पद पाठउप । त्वा । नमसा । वयम् । होत: । वैश्वानर । स्तुम: । स: । न: । प्रऽजासु । आत्मऽसु । गोषु । प्राणेषु । जागृहि ॥१५.७॥
अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 7
Translation -
O’ All-creating and All-desolving Impeller of the universe, We pray you with reverence. Please have your watch over bodies, spirits, organs, and lives.