अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 2
ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति। ते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ॥
स्वर सहित पद पाठये । पन्था॑न: । ब॒हव॑:। दे॒व॒ऽयाना॑: । अ॒न्त॒रा । द्यावा॑पृथि॒वी इति॑ । स॒म्ऽचर॑न्ति । ते । मा॒ । जु॒ष॒न्ता॒म् । पय॑सा । घृ॒तेन॑ । यथा॑ । क्री॒त्वा । धन॑म् । आ॒ऽहरा॑णि ॥१५.२॥
स्वर रहित मन्त्र
ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति। ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥
स्वर रहित पद पाठये । पन्थान: । बहव:। देवऽयाना: । अन्तरा । द्यावापृथिवी इति । सम्ऽचरन्ति । ते । मा । जुषन्ताम् । पयसा । घृतेन । यथा । क्रीत्वा । धनम् । आऽहराणि ॥१५.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 2
Translation -
May we adopt, with milk and ghee those various paths which are treaded by the learned Persons and which go between the earth and heaven. In this way we may make rich profit by my purchase.