Loading...
अथर्ववेद > काण्ड 3 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 6/ मन्त्र 5
    सूक्त - जगद्बीजं पुरुषः देवता - अश्वत्थः (वनस्पतिः) छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    सि॒नात्वे॑ना॒न्निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः। अश्व॑त्थ॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ॥

    स्वर सहित पद पाठ

    सि॒नातु॑ । ए॒ना॒न् । नि:ऽऋ॑ति: । मृ॒त्यो: । पाशै॑: । अ॒मो॒क्यै: । अश्व॑त्थ । शत्रू॑न् । मा॒म॒कान् । यान् । अ॒हम् । द्वेष्मि॑ । ये । च॒ । माम् ॥६.५॥


    स्वर रहित मन्त्र

    सिनात्वेनान्निरृतिर्मृत्योः पाशैरमोक्यैः। अश्वत्थ शत्रून्मामकान्यानहं द्वेष्मि ये च माम् ॥

    स्वर रहित पद पाठ

    सिनातु । एनान् । नि:ऽऋति: । मृत्यो: । पाशै: । अमोक्यै: । अश्वत्थ । शत्रून् । मामकान् । यान् । अहम् । द्वेष्मि । ये । च । माम् ॥६.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 5

    Translation -
    Let this Ashvattha prevent diseases which trouble us and which in such a way as Nirritih, the epidemic holds fast the creatures with the in dissipative bonds of death.

    इस भाष्य को एडिट करें
    Top