अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 6/ मन्त्र 5
ऋषिः - जगद्बीजं पुरुषः
देवता - अश्वत्थः (वनस्पतिः)
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
47
सि॒नात्वे॑ना॒न्निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः। अश्व॑त्थ॒ शत्रू॑न्माम॒कान्यान॒हं द्वेष्मि॒ ये च॒ माम् ॥
स्वर सहित पद पाठसि॒नातु॑ । ए॒ना॒न् । नि:ऽऋ॑ति: । मृ॒त्यो: । पाशै॑: । अ॒मो॒क्यै: । अश्व॑त्थ । शत्रू॑न् । मा॒म॒कान् । यान् । अ॒हम् । द्वेष्मि॑ । ये । च॒ । माम् ॥६.५॥
स्वर रहित मन्त्र
सिनात्वेनान्निरृतिर्मृत्योः पाशैरमोक्यैः। अश्वत्थ शत्रून्मामकान्यानहं द्वेष्मि ये च माम् ॥
स्वर रहित पद पाठसिनातु । एनान् । नि:ऽऋति: । मृत्यो: । पाशै: । अमोक्यै: । अश्वत्थ । शत्रून् । मामकान् । यान् । अहम् । द्वेष्मि । ये । च । माम् ॥६.५॥
भाष्य भाग
हिन्दी (4)
विषय
उत्साह बढ़ाने के लिये उपदेश।
पदार्थ
(अश्वत्थ) हे शूरों में ठहरनेवाले राजन् ! [वा पीपल वृक्ष !] (निर्ऋति) अलक्ष्मी (मृत्योः) मृत्यु के (अमोक्यैः) न खुल सकनेवाले (पाशैः) पाशों से (एनान्) इन (मामकान् शत्रून्) मेरे शत्रुओं को (सिनातु) बाँध लेवे, (यान्) जिन्हें (अहम्) मैं (द्वेष्मि) वैरी जानता हूँ, (च) और (ये) जो (माम्) मुझे [वैरी जानते हैं] ॥५॥
भावार्थ
राजा सत्पुरुषों के विरोधी दुराचारियों को दृढ़ बन्धनों में डालकर निर्धन और नष्ट कर दे ॥५॥
टिप्पणी
५−(सिनातु)। षिञ् बन्धने। बध्नातु। (एनान्)। समीपवर्त्तिनः। (निर्ऋतिः)। अ० १।३१।२। निः+ऋ हिंसने-क्तिन्। अलक्ष्मीः। (मृत्योः)। मरणस्य। (पाशैः)। बन्धनैः। (अमोक्यैः)। ऋहलोर्ण्यत्। पा० ३।१।१२४ इति मुच्लृ मोक्षे=त्यागे-ण्यत्। चजोः कु घिण्ण्यतोः। पा० ७।२।५२। इति कुत्वम्। अमोचनीयैः। अत्याज्यैः। (अश्वत्थ, शत्रून्)। इत्यादि व्याख्यातं म० १ ॥
विषय
शत्रओं का निति पाशों में बन्धन
पदार्थ
१. हे (अश्वत्थ) = कर्मशीलों में स्थित होनेवाले प्रभो ! (एनान्) = इन (मामकान् शत्रून्) = मेरे शत्रुओं को (यान्) = जिन्हें (अहम्) = मैं (द्वेष्मि) = अप्रिय समझता हूँ, (च) = और (ये) = जो (माम्) = मुझे अप्रिय मानते हैं, (निर्ऋतिः) = अलक्ष्मी व पाप-देवता (मृत्योः) = मृत्यु के (अमोक्यैः पाशै:) = न छुड़ाये जा सकने योग्य बन्धनों से (सिनातु) = बाँध ले। २. मेरे शत्रु पाप-देवता द्वारा मृत्यु के पाशों में बद्ध होकर मेरा शासन करने में असमर्थ हो जाएँ।
भावार्थ
मेरे शत्रु पाप-देवता द्वारा मृत्यु के पाशों में बाँधे जाएँ। मैं उनका शिकार न बनें।
भाषार्थ
(निर्ऋतिः) कृच्छ्रापति (अमोक्यैः) न मोचन कर सकने योग्य (मृत्योः पाशै:) मृत्यु के फन्दों द्वारा (एतान् मामकान) इन मेरे शरओं को (सिनातु) बांधे, (अश्वत्थ) हे उपमेय "पुमान्-पुरुष"! (यान अहं द्वेष्मि) जिनके साथ में द्वेष करता हूँ (च) और (ये) जो (माम्) मेरे साथ द्वेष करते हैं।
टिप्पणी
[मनुष्य में अश्वत्थ पद निज उपमेय "पुमान्-पुरुष" का द्योतक है। अथवा "जहत् लक्षणा वत्ति" द्वारा अश्वत्थ निज अर्थ का परित्याग कर "पुमान-पुरुष" का कथन करता है, जैसेकि "गङ्गायां घोषाः" में गङ्गा पद निज अर्थ का परित्याग कर गङ्गा-तट का कथन करता है।]
विषय
वीर सैनिकों के कर्त्तव्य ।
भावार्थ
हे (अश्वत्थ) अश्वारोहिन् ! (मामकान् शत्रून्) मेरे उन शत्रुओं को (यान् अहं द्वेष्मि) जिनको मैं द्वेष करता हूं और (ये च माम्) जो मुझ को द्वेष करते हैं (निर्ऋतिः) अश्वारोहियों की घोर सेना (एनान्) इन शत्रुओं को (मृत्योः) मृत्यु के (अमोक्यैः) कभी न छूटने हारे (पाशैः) जालों से (सिनातु) बांध दे । अर्थात् अश्वारोहियों की सेना ही शत्रुओं को ऐसा घेरे कि शत्रु लोग बच के न जाने पावें ।
टिप्पणी
(द्वि०) ‘पाशैरनिमोक्यैः’ (च०) ‘यांश्चाह’ इति पैप्प० सं० । (प्र०) ‘सिनात्वेमान्’ इति क्वचित् ।
ऋषि | देवता | छन्द | स्वर
जगद्बीजं पुरुष ऋषिः । वनस्पतिरश्वत्थो देवता । अरिक्षयाय अश्वत्थदेवस्तुतिः । १-८ अनुष्टुभः । अष्टर्चं सूक्तम् ॥
इंग्लिश (4)
Subject
The Brave
Meaning
Ashvattha, let destruction bind these enemies of mine with unbreakable chains of death whom I hate to suffer and who hate me.
Translation
O Ašvattha, may the wretchedness with the fetters of death, which may never be loosened, bind them down fast: those enemies of mine, whom I hate and who hate me.
Translation
Let this Ashvattha prevent diseases which trouble us and which in such a way as Nirritih, the epidemic holds fast the creatures with the in dissipative bonds of death.
Translation
O General, may Misfortune, with the bonds of death which may neverbe loosened bind those enemies of mine, who hate me and whom I detest!
संस्कृत (1)
सूचना
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः
५−(सिनातु)। षिञ् बन्धने। बध्नातु। (एनान्)। समीपवर्त्तिनः। (निर्ऋतिः)। अ० १।३१।२। निः+ऋ हिंसने-क्तिन्। अलक्ष्मीः। (मृत्योः)। मरणस्य। (पाशैः)। बन्धनैः। (अमोक्यैः)। ऋहलोर्ण्यत्। पा० ३।१।१२४ इति मुच्लृ मोक्षे=त्यागे-ण्यत्। चजोः कु घिण्ण्यतोः। पा० ७।२।५२। इति कुत्वम्। अमोचनीयैः। अत्याज्यैः। (अश्वत्थ, शत्रून्)। इत्यादि व्याख्यातं म० १ ॥
बंगाली (2)
भाषार्थ
(নির্ঋতি) কৃচ্ছ্রাপত্তি/ভূস্বামী (অমোক্যৈঃ) অমোচনীয় (মৃত্যোঃ পাশৈঃ) মৃত্যুর ফাঁদ/বন্ধন দ্বারা (এনান্ মামকান্) এই আমার শত্রুদের (সিনাতু) আবদ্ধ করুক, (অশ্বত্থ) হে উপমেয় "পুমান্-পুরুষ"! (যান্ অহং দ্বেষ্মি) যার সাথে আমি দ্বেষ করি (চ) এবং (যে) যে (মাম্) আমার সাথে দ্বেষ করে।
टिप्पणी
[মন্ত্রে অশ্বত্থ পদ নিজ উপমেয় "পুমান্-পুরুষ" এর দ্যোতক। অথবা "জহৎ লক্ষণা বৃত্তি" দ্বারা অশ্বত্থ নিজ অর্থের পরিত্যাগ করে "পুমান-পুরুষ" এর কথন করে, যেমন "গঙ্গায়াং ঘোষাঃ" এ গঙ্গা পদ নিজ অর্থের পরিত্যাগ করে গঙ্গা-তট এর কথন করে।]
मन्त्र विषय
উৎসাহবর্ধনায়োপদেশঃ
भाषार्थ
(অশ্বত্থ) হে বীরদের মধ্যে স্থিত রাজন্ ! [বা অশ্বত্থ বৃক্ষ !] (নির্ঋতি) অলক্ষ্মী (মৃত্যোঃ) মৃত্যুর (অমোক্যৈঃ) অমোচনীয় (পাশৈঃ) ফাঁদ/বন্ধন দ্বারা (এনান্) এই (মামকান্ শত্রূন্) আমার শত্রুদের (সিনাতু) বন্ধন/বদ্ধ করো, (যান্) যাদের (অহম্) আমি (দ্বেষ্মি) শত্রু বলে জানি, (চ) এবং (যে) যারা (মাম্) আমাকে [শত্রু মনে করে] ॥৫॥
भावार्थ
রাজা সৎপুরুষদের বিরোধী দুরাচারীদের দৃঢ় বন্ধনে আবদ্ধ করে নির্ধন ও নষ্ট করুক ॥৫॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal