अथर्ववेद - काण्ड 3/ सूक्त 6/ मन्त्र 8
सूक्त - जगद्बीजं पुरुषः
देवता - अश्वत्थः (वनस्पतिः)
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
प्रैणा॑न्नुदे॒ मन॑सा॒ प्र चि॒त्तेनो॒त ब्रह्म॑णा। प्रैणा॑न्वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ॥
स्वर सहित पद पाठप्र । ए॒ना॒न् । नु॒दे॒ । मन॑सा । प्र । चि॒त्तेन॑ । उ॒त । ब्रह्म॑णा । प्र । ए॒ना॒न् । वृ॒क्षस्य॑ । शाख॑या । अ॒श्व॒त्थस्य॑ । नु॒दा॒म॒हे॒ ॥६.८॥
स्वर रहित मन्त्र
प्रैणान्नुदे मनसा प्र चित्तेनोत ब्रह्मणा। प्रैणान्वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥
स्वर रहित पद पाठप्र । एनान् । नुदे । मनसा । प्र । चित्तेन । उत । ब्रह्मणा । प्र । एनान् । वृक्षस्य । शाखया । अश्वत्थस्य । नुदामहे ॥६.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 6; मन्त्र » 8
Translation -
I dispel away these diseases, with mental power, I drive them away with intention and I destroy them with the Science of the Vedas. We banish these diseases with the Proper application of the branch of the Ashvattha tree.