अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - द्यावापृथिवी, सप्तसिन्धुः
छन्दः - अनुष्टुप्
सूक्तम् - विषघ्न सूक्त
याव॑ती॒ द्यावा॑पृथि॒वी व॑रि॒म्णा याव॑त्स॒प्त सिन्ध॑वो वितष्ठि॒रे। वाचं॑ वि॒षस्य॒ दूष॑णीं॒ तामि॒तो निर॑वादिषम् ॥
स्वर सहित पद पाठयाव॑ती॒ । इति॑ । द्यावा॑पृथि॒वी इति॑ । व॒रि॒म्णा । याव॑त् । स॒प्त । सिन्ध॑व: । वि॒ऽत॒स्थि॒रे । वाच॑म् । वि॒षस्य॑ । दूष॑णीम् । ताम् । इ॒त: । नि:। अ॒वा॒दि॒ष॒म् ॥६.२॥
स्वर रहित मन्त्र
यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे। वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥
स्वर रहित पद पाठयावती । इति । द्यावापृथिवी इति । वरिम्णा । यावत् । सप्त । सिन्धव: । विऽतस्थिरे । वाचम् । विषस्य । दूषणीम् । ताम् । इत: । नि:। अवादिषम् ॥६.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 2
Translation -
I, from here, establish that Vedic speech which prescribes the remedy of eradicating poison to the magnitude what- soever the sun and the earth extend by their extensive area and whatsoever the seven meters of the Vedic speech spread out.