Loading...
अथर्ववेद > काण्ड 4 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 6/ मन्त्र 3
    सूक्त - गरुत्मान् देवता - सुपर्णः छन्दः - अनुष्टुप् सूक्तम् - विषघ्न सूक्त

    सु॑प॒र्णस्त्वा॑ ग॒रुत्मा॒न्विष॑ प्रथ॒ममा॑वयत्। नामी॑मदो॒ नारू॑रुप उ॒तास्मा॑ अभवः पि॒तुः ॥

    स्वर सहित पद पाठ

    सु॒ऽप॒र्ण: । त्वा॒ । ग॒रुत्मा॑न् । विष॑ । प्र॒थ॒मम् । आ॒व॒य॒त् । न । अ॒मी॒म॒द॒: । न । अ॒रू॒रु॒प॒: । उ॒त । अ॒स्मै॒ । अ॒भ॒व॒: । पि॒तु: ॥६.३॥


    स्वर रहित मन्त्र

    सुपर्णस्त्वा गरुत्मान्विष प्रथममावयत्। नामीमदो नारूरुप उतास्मा अभवः पितुः ॥

    स्वर रहित पद पाठ

    सुऽपर्ण: । त्वा । गरुत्मान् । विष । प्रथमम् । आवयत् । न । अमीमद: । न । अरूरुप: । उत । अस्मै । अभव: । पितु: ॥६.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 6; मन्त्र » 3

    Translation -
    (a) The sun possessing rays first of all consumes the poison and neither this poison makes any effect on it nor this disturbs it but it becomes the feeding for it.(b) The strong-winged falcon first of all eats up the poison. This poison neither makes him giddy nor removes his consciousness. But it becomes food for him.

    इस भाष्य को एडिट करें
    Top