अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 4
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
यस्या॑ञ्जन प्र॒सर्प॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः। ततो॒ यक्ष्मं॒ वि बा॑धस उ॒ग्रो म॑ध्यम॒शीरि॑व ॥
स्वर सहित पद पाठयस्य॑ । आ॒ऽअ॒ञ्ज॒न॒ । प्र॒ऽसर्प॑सि । अङ्ग॑म्ऽअङ्गम् । परु॑:ऽपरु: । तत॑: । यक्ष्म॑म् । वि । बा॒ध॒से॒ । उ॒ग्र: । म॒ध्य॒म॒शी:ऽइ॑व ॥९.४॥
स्वर रहित मन्त्र
यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः। ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥
स्वर रहित पद पाठयस्य । आऽअञ्जन । प्रऽसर्पसि । अङ्गम्ऽअङ्गम् । परु:ऽपरु: । तत: । यक्ष्मम् । वि । बाधसे । उग्र: । मध्यमशी:ऽइव ॥९.४॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 4
Translation -
In whose-so-ever body limb by limb this salve effectually moves drives away consumption from him like a Strong arbiter.