अथर्ववेद - काण्ड 4/ सूक्त 9/ मन्त्र 7
सूक्त - भृगुः
देवता - त्रैककुदाञ्जनम्
छन्दः - अनुष्टुप्
सूक्तम् - आञ्जन सूक्त
इ॒दं वि॒द्वाना॑ञ्जन स॒त्यं व॑क्ष्यामि॒ नानृ॑तम्। स॒नेय॒मश्वं॒ गाम॒हमा॒त्मानं॒ तव॑ पूरुष ॥
स्वर सहित पद पाठइ॒दम् । वि॒द्वान् । आ॒ऽअ॒ञ्ज॒न॒ । स॒त्यम् । व॒क्ष्या॒मि॒ । न । अनृ॑तम् ।स॒नेय॑म् । अश्व॑म् । गाम् । अ॒हम् । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥९.७॥
स्वर रहित मन्त्र
इदं विद्वानाञ्जन सत्यं वक्ष्यामि नानृतम्। सनेयमश्वं गामहमात्मानं तव पूरुष ॥
स्वर रहित पद पाठइदम् । विद्वान् । आऽअञ्जन । सत्यम् । वक्ष्यामि । न । अनृतम् ।सनेयम् । अश्वम् । गाम् । अहम् । आत्मानम् । तव । पुरुष ॥९.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 9; मन्त्र » 7
Translation -
I knowing the Teal power and nature of salve I speak very truth regarding this and do not give any false statement about it. For the man who is efficient in the knowledge and application of this salve I may give horse, cow and may sacrifice even my life if need arises out.