Loading...
अथर्ववेद > काण्ड 5 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 22/ मन्त्र 8
    सूक्त - भृग्वङ्गिराः देवता - तक्मनाशनः छन्दः - अनुष्टुप् सूक्तम् - तक्मनाशन सूक्त

    म॑हावृ॒षान्मूज॑वतो॒ बन्ध्व॑द्धि प॒रेत्य॑। प्रैतानि॑ त॒क्मने॑ ब्रूमो अन्यक्षे॒त्राणि॒ वा इ॒मा ॥

    स्वर सहित पद पाठ

    म॒हा॒ऽवृ॒षान् । मूज॑ऽवत: । बन्धु॑।अ॒ध्दि॒ । प॒रा॒ऽइत्य॑ ।प्र । ए॒तानि॑ । त॒क्मने॑ । ब्रू॒म॒: । अ॒न्य॒ऽक्षे॒त्राणि॑ । वै । इ॒मा ॥२२.८॥


    स्वर रहित मन्त्र

    महावृषान्मूजवतो बन्ध्वद्धि परेत्य। प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥

    स्वर रहित पद पाठ

    महाऽवृषान् । मूजऽवत: । बन्धु।अध्दि । पराऽइत्य ।प्र । एतानि । तक्मने । ब्रूम: । अन्यऽक्षेत्राणि । वै । इमा ॥२२.८॥

    अथर्ववेद - काण्ड » 5; सूक्त » 22; मन्त्र » 8

    Translation -
    Let this fever going to the places of heavy rainfall and the places of Munja grass eat its own germinators. We the physicians declare that these and those other are the Places of fever.

    इस भाष्य को एडिट करें
    Top