Loading...
अथर्ववेद > काण्ड 5 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 10
    सूक्त - चातनः देवता - जातवेदाः छन्दः - त्रिष्टुप् सूक्तम् - रक्षोघ्न सूक्त

    क्र॒व्याद॑मग्ने रुधि॒रं पि॑शा॒चं म॑नो॒हनं॑ जहि जातवेदः। तमिन्द्रो॑ वा॒जी वज्रे॑ण हन्तु छि॒नत्तु॒ सोमः॒ शिरो॑ अस्य धृ॒ष्णुः ॥

    स्वर सहित पद पाठ

    क्र॒व्य॒ऽअद॑म्। अ॒ग्ने॒ । रु॒धि॒रम् । पि॒शा॒चम् । म॒न॒:ऽहन॑म् । ज॒हि॒ । जा॒त॒ऽवे॒द॒: । तम् । इन्द्र॑: । वा॒जी । वज्रे॑ण । ह॒न्तु॒ । छि॒नत्तु॑ । सोम॑: । शिर॑: । अ॒स्य॒ । धृ॒ष्णु: ॥२९.१०॥


    स्वर रहित मन्त्र

    क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः। तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥

    स्वर रहित पद पाठ

    क्रव्यऽअदम्। अग्ने । रुधिरम् । पिशाचम् । मन:ऽहनम् । जहि । जातऽवेद: । तम् । इन्द्र: । वाजी । वज्रेण । हन्तु । छिनत्तु । सोम: । शिर: । अस्य । धृष्णु: ॥२९.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 10

    Translation -
    O most efficient man of learning! Kill the germ which eats flish, enters into the blood, makes its place in the flesh an hurt the mind of the patient. Let the powerful electricity slay it with lightning bolt and the highly curative medicinal plant be head it.

    इस भाष्य को एडिट करें
    Top