अथर्ववेद - काण्ड 5/ सूक्त 9/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः
छन्दः - विराडुष्णिग्बृहतीगर्भा पञ्चपदा जगती
सूक्तम् - आत्मा सूक्त
सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो॒न्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम्। अ॒स्तृ॒तो नामा॒हम॒यम॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ॥
स्वर सहित पद पाठसूर्य॑: । मे॒ । चक्षु॑: । वात॑: । प्रा॒ण: । अ॒न्तरि॑क्षम् । आ॒त्मा । पृ॒थि॒वी । शरी॑रम् । अ॒स्तृ॒त: । नाम॑ । अ॒हम् । अ॒यम्। अ॒स्मि॒ । स: । आ॒त्मान॑म् । नि । द॒धे॒ । द्यावा॑पृथि॒वीभ्या॑म् । गो॒पी॒थाय॑ ॥९.७॥
स्वर रहित मन्त्र
सूर्यो मे चक्षुर्वातः प्राणोन्तरिक्षमात्मा पृथिवी शरीरम्। अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥
स्वर रहित पद पाठसूर्य: । मे । चक्षु: । वात: । प्राण: । अन्तरिक्षम् । आत्मा । पृथिवी । शरीरम् । अस्तृत: । नाम । अहम् । अयम्। अस्मि । स: । आत्मानम् । नि । दधे । द्यावापृथिवीभ्याम् । गोपीथाय ॥९.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 9; मन्त्र » 7
Translation -
The sun is my eye, i.e., the sun is the centre from which light proceeds and enable our eye-powers to see. The air is my breath i.e. the air outsides is the cause of our internal breathing and life in the form of vital airs. The atmosphere is my soul i.e. the source of life. The earth is my body, i.e. the earth forms greater part of our bodily construction I am surely the spirit which is never covered with with these physical elements. I for preserving my organs surrender myself to celestial and terrestrial bodies of the nature.