Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 104/ मन्त्र 2
सूक्त - प्रशोचन
देवता - इन्द्राग्नी
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
इ॒दमा॒दान॑मकरं॒ तप॒सेन्द्रे॑ण॒ संशि॑तम्। अ॒मित्रा॒ येऽत्र॑ नः॒ सन्ति॒ तान॑ग्न॒ आ द्या॒ त्वम् ॥
स्वर सहित पद पाठइ॒दम् । आ॒ऽदान॑म् । अ॒क॒र॒म् । तप॑सा । इन्द्रे॑ण । सम्ऽशि॑तम् । अ॒मित्रा॑: । ये । अत्र॑ । न॒: । सन्ति॑ । तान् । अ॒ग्ने॒ । आ । द्य॒ । त्वम् ॥१०४.२॥
स्वर रहित मन्त्र
इदमादानमकरं तपसेन्द्रेण संशितम्। अमित्रा येऽत्र नः सन्ति तानग्न आ द्या त्वम् ॥
स्वर रहित पद पाठइदम् । आऽदानम् । अकरम् । तपसा । इन्द्रेण । सम्ऽशितम् । अमित्रा: । ये । अत्र । न: । सन्ति । तान् । अग्ने । आ । द्य । त्वम् ॥१०४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 104; मन्त्र » 2
Translation -
I, the maker of arm make this binding fetter sharpened by electricity. Bind securely O Commander! those our enemies who are standing in the battle-field.