Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 104/ मन्त्र 3
सूक्त - प्रशोचन
देवता - इन्द्राग्नी
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ऐना॑न्द्यतामिन्द्रा॒ग्नी सोमो॒ राजा॑ च मे॒दिनौ॑। इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्रे॑भ्यः कृणोतु नः ॥
स्वर सहित पद पाठआ । ए॒ना॒न् । द्य॒ता॒म् । इ॒न्द्रा॒ग्नी इति॑ । सोम॑: । राजा॑ । च॒ । मे॒दिनौ॑ । इन्द्र॑: । म॒रुत्वा॑न् । आ॒ऽदान॑म् । अ॒मित्रे॑भ्य: । कृ॒णो॒तु॒ । न॒: ॥१०४.३॥
स्वर रहित मन्त्र
ऐनान्द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ। इन्द्रो मरुत्वानादानममित्रेभ्यः कृणोतु नः ॥
स्वर रहित पद पाठआ । एनान् । द्यताम् । इन्द्राग्नी इति । सोम: । राजा । च । मेदिनौ । इन्द्र: । मरुत्वान् । आऽदानम् । अमित्रेभ्य: । कृणोतु । न: ॥१०४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 104; मन्त्र » 3
Translation -
Let the King and commanding officer bind them fast, the leader of arm forces and the administrator of the region are powerful and let the mighty weapon-producer with the heroes prepare the bond to bind our enemies.