Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 1
सूक्त - शुक्र
देवता - वज्रः
छन्दः - परानुष्टुप्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अ॒यं वज्र॑स्तर्पयतामृ॒तस्या॑वास्य रा॒ष्ट्रमप॑ हन्तु जीवि॒तम्। शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ॥
स्वर सहित पद पाठअ॒यम् । वज्र॑: । त॒र्प॒य॒ता॒म् । ऋ॒तस्य॑ । अव॑ । अ॒स्य॒ । रा॒ष्ट्रम् । अप॑ । ह॒न्तु॒ । जी॒वि॒तम् । शृ॒णातु॑ । ग्री॒वा: । प्र । शृ॒णा॒तु॒ । उ॒ष्णिहा॑ । वृ॒त्रस्य॑ऽइव । शची॒ऽपति॑: ॥१३४.१॥
स्वर रहित मन्त्र
अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम्। शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥
स्वर रहित पद पाठअयम् । वज्र: । तर्पयताम् । ऋतस्य । अव । अस्य । राष्ट्रम् । अप । हन्तु । जीवितम् । शृणातु । ग्रीवा: । प्र । शृणातु । उष्णिहा । वृत्रस्यऽइव । शचीऽपति: ॥१३४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 1
Translation -
Let this thunder bolt fully serve the Purpose of truth, let it overthrow the Kingdom of this tyrannous King and destroy his life, let it tear the necks in pieces, rend napes asunder like the Shachipatih, the electricity which tears vritra the cloud.