Loading...
अथर्ववेद > काण्ड 6 > सूक्त 134

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 2
    सूक्त - शुक्र देवता - वज्रः छन्दः - भुरिक्त्रिपदा गायत्री सूक्तम् - शत्रुनाशन सूक्त

    अध॑रोऽधर॒ उत्त॑रेभ्यो गू॒ढः पृ॑थि॒व्या मोत्सृ॑पत्। वज्रे॒णाव॑हतः शयाम् ॥

    स्वर सहित पद पाठ

    अध॑र:ऽअधर: । उत्त॑रेभ्य: । गू॒ढ: । पृ॒थि॒व्या: । मा । उत् । सृ॒प॒त् । वज्रे॑ण । अव॑ऽहत: । श॒या॒म् ॥१३४.२॥


    स्वर रहित मन्त्र

    अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्। वज्रेणावहतः शयाम् ॥

    स्वर रहित पद पाठ

    अधर:ऽअधर: । उत्तरेभ्य: । गूढ: । पृथिव्या: । मा । उत् । सृपत् । वज्रेण । अवऽहत: । शयाम् ॥१३४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 2
    Top