Loading...
अथर्ववेद > काण्ड 6 > सूक्त 16

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 16/ मन्त्र 2
    सूक्त - शौनक् देवता - चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - अक्षिरोगभेषज सूक्त

    वि॒हह्लो॒ नाम॑ ते पि॒ता म॒दाव॑ती॒ नाम॑ ते मा॒ता। स हि॑न॒ त्वम॑सि॒ यस्त्वमा॒त्मान॒माव॑यः ॥

    स्वर सहित पद पाठ

    वि॒ऽहह्ल॑: । नाम॑ । ते॒ । पि॒ता । म॒दऽव॑ती । नाम॑ । ते॒ । मा॒ता । स: । हि॒न॒ । त्वम् । अ॒सि॒ । य: । त्वम्। आ॒त्मान॑म् । आव॑य: ॥१६.२॥


    स्वर रहित मन्त्र

    विहह्लो नाम ते पिता मदावती नाम ते माता। स हिन त्वमसि यस्त्वमात्मानमावयः ॥

    स्वर रहित पद पाठ

    विऽहह्ल: । नाम । ते । पिता । मदऽवती । नाम । ते । माता । स: । हिन । त्वम् । असि । य: । त्वम्। आत्मानम् । आवय: ॥१६.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 16; मन्त्र » 2

    Translation -
    Vilha (a plant which grows in the vicinity of the abayas and is of the same species) is the protector of this plant and the Madavali (the other plant of the same species) is the nourisher of this Abaya, as it is the same plant which protects life.

    इस भाष्य को एडिट करें
    Top