Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 30/ मन्त्र 2
यस्ते॒ मदो॑ऽवके॒शो वि॑के॒शो येना॑भि॒हस्यं॒ पुरु॑षं कृ॒णोषि॑। आ॒रात्त्वद॒न्या वना॑नि वृक्षि॒ त्वं श॑मि श॒तव॑ल्शा॒ वि रो॑ह ॥
स्वर सहित पद पाठय:। ते॒ । मद॑: । अ॒व॒ऽके॒श: । वि॒ऽके॒श: । येन॑ । अ॒भि॒ऽहस्य॑म् । पुरु॑षम् । कृ॒णोषि॑ । आ॒रात् । त्वत् । अ॒न्या । वना॑नि । वृ॒क्षि॒ । त्वम् । श॒मि॒ । श॒तऽव॑ल्शा । वि । रो॒ह॒ ॥३०.२॥
स्वर रहित मन्त्र
यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि। आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥
स्वर रहित पद पाठय:। ते । मद: । अवऽकेश: । विऽकेश: । येन । अभिऽहस्यम् । पुरुषम् । कृणोषि । आरात् । त्वत् । अन्या । वनानि । वृक्षि । त्वम् । शमि । शतऽवल्शा । वि । रोह ॥३०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 30; मन्त्र » 2
Translation -
Let the tree of Shhmi (Prosopis spicigera or Acacia Suma), whose juice scatters the hair or makes the hair fall and subjects a man to laughter (if used) grow up with hundred of branches and to this end I, the student of botany axe down all other trees which are growing in its nearest vicinity.