Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 30/ मन्त्र 3
सूक्त - उपरिबभ्रव
देवता - शमी
छन्दः - चतुष्पदा शङ्कुमत्यनुष्टुप्
सूक्तम् - पापशमन सूक्त
बृह॑त्पलाशे॒ सुभ॑गे॒ वर्ष॑वृद्ध॒ ऋता॑वरि। मा॒तेव॑ पु॒त्रेभ्यो॑ मृड॒ केशे॑भ्यः शमि ॥
स्वर सहित पद पाठबृह॑त्ऽपलाशे । सुऽभ॑गे । वर्ष॑ऽवृध्दे । ऋत॑ऽवरि । मा॒ताऽइ॑व । पु॒त्रेभ्य॑: । मृ॒ड॒ । केशे॑भ्य: । श॒मि॒ ॥३०.३॥
स्वर रहित मन्त्र
बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि। मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥
स्वर रहित पद पाठबृहत्ऽपलाशे । सुऽभगे । वर्षऽवृध्दे । ऋतऽवरि । माताऽइव । पुत्रेभ्य: । मृड । केशेभ्य: । शमि ॥३०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 30; मन्त्र » 3
Translation -
This shami tree which is auspicious, which is nurtured by the rain, which has big leaves, which has fiery substances inside, Let it make happy our children like mother and be useful for hair.