Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 50/ मन्त्र 2
सूक्त - अथर्वा
देवता - अश्विनौ
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अभययाचना सूक्त
तर्द॒ है पत॑ङ्ग॒ है जभ्य॒ हा उप॑क्वस। ब्र॒ह्मेवासं॑स्थितं ह॒विरन॑दन्त इ॒मान्यवा॒नहिं॑सन्तो अ॒पोदि॑त ॥
स्वर सहित पद पाठतर्द॑ । है । पत॑ङ्ग । है । जभ्य॑ । है । उप॑ऽक्वस । ब्र॒ह्माऽइ॑व । अस॑म्ऽस्थितम् । ह॒वि: । अन॑दन्त: । इ॒मान् । यवा॑न् । अहि॑सन्त: । अ॒प॒ऽउदि॑त ॥५०.२॥
स्वर रहित मन्त्र
तर्द है पतङ्ग है जभ्य हा उपक्वस। ब्रह्मेवासंस्थितं हविरनदन्त इमान्यवानहिंसन्तो अपोदित ॥
स्वर रहित पद पाठतर्द । है । पतङ्ग । है । जभ्य । है । उपऽक्वस । ब्रह्माऽइव । असम्ऽस्थितम् । हवि: । अनदन्त: । इमान् । यवान् । अहिसन्त: । अपऽउदित ॥५०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 50; मन्त्र » 2
Translation -
Let the injurious insects, birds and locusts, noxious insects and grass-hoppers fly away devouring not and injuring not the corn like the priest who does not accept uncleaned things for oblation.