Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 50/ मन्त्र 3
सूक्त - अथर्वा
देवता - अश्विनौ
छन्दः - पथ्यापङ्क्ति
सूक्तम् - अभययाचना सूक्त
तर्दा॑पते॒ वघा॑पते॒ तृष्ट॑जम्भा॒ आ शृ॑णोत मे। य आ॑र॒ण्या व्यद्व॒रा ये के च॒ स्थ व्यद्व॒रास्तान्त्सर्वा॑ञ्जम्भयामसि ॥
स्वर सहित पद पाठतर्द॑ऽपते । वघा॑ऽपते । तृष्ट॑ऽजम्भा: । आ ।शृ॒णो॒त॒ । मे॒ । ये । आ॒र॒ण्या: । वि॒ऽअ॒द्व॒रा: । ये । के । च॒ । स्थ । वि॒ऽअ॒द्व॒रा: । तान् । सर्वा॑न् । ज॒म्भ॒या॒म॒सि॒ ॥५०.३॥
स्वर रहित मन्त्र
तर्दापते वघापते तृष्टजम्भा आ शृणोत मे। य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वाञ्जम्भयामसि ॥
स्वर रहित पद पाठतर्दऽपते । वघाऽपते । तृष्टऽजम्भा: । आ ।शृणोत । मे । ये । आरण्या: । विऽअद्वरा: । ये । के । च । स्थ । विऽअद्वरा: । तान् । सर्वान् । जम्भयामसि ॥५०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 50; मन्त्र » 3
Translation -
Let the injurious insects, the beasts destroying crops, the boring beasts, realize that we destroy all those animal who eat and spoil our crops be they in the wood or be they piercing ones.