Loading...
अथर्ववेद > काण्ड 6 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 56/ मन्त्र 3
    सूक्त - शन्ताति देवता - रुद्रः छन्दः - निचृदनुष्टुप् सूक्तम् - सर्परक्षण सूक्त

    सं ते॑ हन्मि द॒ता द॒तः समु॑ ते॒ हन्वा॒ हनू॑। सं ते॑ जि॒ह्वया॑ जि॒ह्वां सम्वा॒स्नाह॑ आ॒स्यम् ॥

    स्वर सहित पद पाठ

    सम् । ते॒ । ह॒न्मि॒ । द॒ता । द॒त: । सम् । ऊं॒ इति॑ । ते॒ । हन्वा॑ । हनू॒ इति॑ । सम् । ते॒ । जि॒ह्वया॑ । जि॒ह्वाम् । सम् । ऊं॒ इति॑ । आ॒स्ना । अ॒हे॒ । आ॒स्य᳡म् ॥५६.३॥


    स्वर रहित मन्त्र

    सं ते हन्मि दता दतः समु ते हन्वा हनू। सं ते जिह्वया जिह्वां सम्वास्नाह आस्यम् ॥

    स्वर रहित पद पाठ

    सम् । ते । हन्मि । दता । दत: । सम् । ऊं इति । ते । हन्वा । हनू इति । सम् । ते । जिह्वया । जिह्वाम् । सम् । ऊं इति । आस्ना । अहे । आस्यम् ॥५६.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 56; मन्त्र » 3

    Translation -
    I close together and destroy the fangs of serpent with fang, and I close together its jaws with jaw, I close it together its mouth with mouth and its tongue with tongue.

    इस भाष्य को एडिट करें
    Top