Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 57/ मन्त्र 1
सूक्त - शन्ताति
देवता - रुद्रः
छन्दः - अनुष्टुप्
सूक्तम् - जलचिकित्सा सूक्त
इ॒दमिद्वा उ॑ भेष॒जमि॒दं रु॒द्रस्य॑ भेष॒जम्। येनेषु॒मेक॑तेजनां श॒तश॑ल्यामप॒ब्रव॑त् ॥
स्वर सहित पद पाठइ॒दम् । इत् । वै । ऊं॒ इति॑ । भे॒ष॒जम् । इ॒दम् । रु॒द्रस्य॑ । भे॒ष॒जम् । येन॑ । इषु॑म् । एक॑ऽतेजनाम् । श॒तऽश॑ल्याम् । अ॒प॒ऽब्रव॑त् ॥५७.१॥
स्वर रहित मन्त्र
इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम्। येनेषुमेकतेजनां शतशल्यामपब्रवत् ॥
स्वर रहित पद पाठइदम् । इत् । वै । ऊं इति । भेषजम् । इदम् । रुद्रस्य । भेषजम् । येन । इषुम् । एकऽतेजनाम् । शतऽशल्याम् । अपऽब्रवत् ॥५७.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 57; मन्त्र » 1
Translation -
[N.B. Here we find the description of pure water which is itself a kind of anodyne.] This is a medicine indeed, this is medicine prescribed by the physician who treats the fatal diseases, with this the arrow of one shaft and arrow of hundred shafts are drawn out.