Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 74/ मन्त्र 2
सूक्त - अथर्वा
देवता - सामंनस्यम्, नाना देवताः, त्रिणामा
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
सं॒ज्ञप॑नं वो॒ मन॒सोऽथो॑ संज्ञप॑नं हृ॒दः। अथो॒ भग॑स्य॒ यच्छ्रा॒न्तं तेन॒ संज्ञ॑पयामि वः ॥
स्वर सहित पद पाठस॒म्ऽज्ञप॑नम् । व॒: । मन॑स: । अथो॒ इति॑ । स॒म्ऽज्ञप॑नम् । हृ॒द: । अथो॒ इति॑ । भग॑स्य । यत् । श्रा॒न्तम् । तेन॑ । सम्ऽज्ञ॑पयामि । व॒: ॥७४.२॥
स्वर रहित मन्त्र
संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः। अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥
स्वर रहित पद पाठसम्ऽज्ञपनम् । व: । मनस: । अथो इति । सम्ऽज्ञपनम् । हृद: । अथो इति । भगस्य । यत् । श्रान्तम् । तेन । सम्ऽज्ञपयामि । व: ॥७४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 74; मन्त्र » 2
Translation -
Let there be unanimity of your minds, let there be concordance of your hearts, and I make you know with the great turmoil which the King of the country is undertaking.