Loading...
अथर्ववेद > काण्ड 7 > सूक्त 114

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 114/ मन्त्र 2
    सूक्त - भार्गवः देवता - अग्नीषोमौ छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    प्रेतो य॑न्तु॒ व्याध्यः॒ प्रानु॒ध्याः प्रो अश॑स्तयः। अ॒ग्नी र॑क्ष॒स्विनी॑र्हन्तु॒ सोमो॑ हन्तु दुरस्य॒तीः ॥

    स्वर सहित पद पाठ

    प्र । इ॒त: । य॒न्तु॒ । विऽआ॑ध्य: । प्र । अ॒नु॒ऽध्या: । प्रो इति॑ । अश॑स्तय: ।अ॒ग्नि: । र॒क्ष॒स्विनी॑: । ह॒न्तु॒ । सोम॑: । ह॒न्तु॒ । दु॒र॒स्य॒ती: ॥११९.२॥


    स्वर रहित मन्त्र

    प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः। अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥

    स्वर रहित पद पाठ

    प्र । इत: । यन्तु । विऽआध्य: । प्र । अनुऽध्या: । प्रो इति । अशस्तय: ।अग्नि: । रक्षस्विनी: । हन्तु । सोम: । हन्तु । दुरस्यती: ॥११९.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 114; मन्त्र » 2

    Translation -
    Let all the troubles poss. away from here, let all the bad effects and evils run away. Let the fire of the Yajna destroy disease due to germs and let the Soma, the pure water exterminate troubles and strains.

    इस भाष्य को एडिट करें
    Top